Original

महता संनिपातेन क्षत्रियान्तकरेण ह ।व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् ॥ २ ॥

Segmented

महता संनिपातेन क्षत्रिय-अन्त-करेण ह व्यजयत् पाण्डव-श्रेष्ठः करे च एव न्यवेशयत्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
संनिपातेन संनिपात pos=n,g=m,c=3,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
अन्त अन्त pos=n,comp=y
करेण कर pos=a,g=m,c=3,n=s
pos=i
व्यजयत् विजि pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
करे कर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan