Original

हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि ।मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः ॥ १९ ॥

Segmented

हयान् तित्तिरि-कल्माषान् शुक-पत्त्र-निभान् अपि मयूर-सदृशान् च अन्यान् सर्वान् अनिल-रंहस्

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
तित्तिरि तित्तिरि pos=n,comp=y
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
शुक शुक pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
अपि अपि pos=i
मयूर मयूर pos=n,comp=y
सदृशान् सदृश pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनिल अनिल pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p