Original

स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह ।धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥ १८ ॥

Segmented

स विनिर्जित्य राज्ञः तान् करे च विनिवेश्य ह धनानि आदाय सर्वेभ्यो रत्नानि विविधानि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनिर्जित्य विनिर्जि pos=vi
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
करे कर pos=n,g=m,c=7,n=s
pos=i
विनिवेश्य विनिवेशय् pos=vi
pos=i
धनानि धन pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i