Original

एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् ।संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥ १७ ॥

Segmented

एवम् स पुरुष-व्याघ्रः विजिग्ये दिशम् उत्तराम् संग्रामान् सु बहून् कृत्वा क्षत्रियैः दस्युभिः तथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
संग्रामान् संग्राम pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
कृत्वा कृ pos=vi
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
तथा तथा pos=i