Original

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् ॥ १६ ॥

Segmented

ततो दिव्यानि वस्त्राणि दिव्यानि आभरणानि च मोक-अजिनानि दिव्यानि तस्मै ते प्रददुः करम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
मोक मोक pos=n,comp=y
अजिनानि अजिन pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
करम् कर pos=n,g=m,c=2,n=s