Original

न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः ।युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम् ॥ १५ ॥

Segmented

न प्रवेक्ष्यामि वो देशम् बाध्य-त्वम् यदि मानुषैः युधिष्ठिराय यत् किंचित् करवत् नः प्रदीयताम्

Analysis

Word Lemma Parse
pos=i
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
वो त्वद् pos=n,g=,c=6,n=p
देशम् देश pos=n,g=m,c=2,n=s
बाध्य बाध् pos=va,comp=y,f=krtya
त्वम् त्व pos=n,g=n,c=1,n=s
यदि यदि pos=i
मानुषैः मानुष pos=n,g=m,c=3,n=p
युधिष्ठिराय युधिष्ठिर pos=n,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
करवत् करवत् pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot