Original

ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः ।पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥ १४ ॥

Segmented

ततस् तान् अब्रवीद् राजन्न् अर्जुनः पाकशासनिः पार्थिव-त्वम् चिकीर्षामि धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s