Original

प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन ।न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥ १२ ॥

Segmented

प्रविष्टः च अपि कौन्तेय न इह द्रक्ष्यसि किंचन न हि मानुष-देहेन शक्यम् अत्र अभिवीक्षितुम्

Analysis

Word Lemma Parse
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
pos=i
इह इह pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
किंचन कश्चन pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
मानुष मानुष pos=a,comp=y
देहेन देह pos=n,g=m,c=3,n=s
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
अत्र अत्र pos=i
अभिवीक्षितुम् अभिवीक्ष् pos=vi