Original

इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः ।प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ॥ १० ॥

Segmented

इदम् पुरम् यः प्रविशेद् ध्रुवम् स न भवेत् नरः प्रीयामहे त्वया वीर पर्याप्तो विजयः ते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
प्रीयामहे प्री pos=v,p=1,n=p,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
विजयः विजय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s