Original

वैशंपायन उवाच ।स श्वेतपर्वतं वीरः समतिक्रम्य भारत ।देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम् ॥ १ ॥

Segmented

वैशंपायन उवाच स श्वेतपर्वतम् वीरः समतिक्रम्य भारत देशम् किम्पुरुष-आवासम् द्रुमपुत्रेण रक्षितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
श्वेतपर्वतम् श्वेतपर्वत pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
समतिक्रम्य समतिक्रम् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
देशम् देश pos=n,g=m,c=2,n=s
किम्पुरुष किम्पुरुष pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
द्रुमपुत्रेण द्रुमपुत्र pos=n,g=m,c=3,n=s
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part