Original

सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः ।उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥ ८ ॥

Segmented

सो ऽविषह्यतमम् ज्ञात्वा कौन्तेयम् पर्वत-ईश्वरः उपावर्तत दुर्मेधा रत्नानि आदाय सर्वशः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽविषह्यतमम् अविषह्यतम pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
उपावर्तत उपवृत् pos=v,p=3,n=s,l=lan
दुर्मेधा दुर्मेधस् pos=a,g=m,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सर्वशः सर्वशस् pos=i