Original

सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः ।न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ ७ ॥

Segmented

सु महान् संनिपातो ऽभूद् धनञ्जय-बृहन्तयोः न शशाक बृहन्तः तु सोढुम् पाण्डव-विक्रमम्

Analysis

Word Lemma Parse
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
संनिपातो संनिपात pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
धनञ्जय धनंजय pos=n,comp=y
बृहन्तयोः बृहन्त pos=n,g=m,c=6,n=d
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
बृहन्तः बृहन्त pos=n,g=m,c=1,n=s
तु तु pos=i
सोढुम् सह् pos=vi
पाण्डव पाण्डव pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s