Original

मृदङ्गवरनादेन रथनेमिस्वनेन च ।हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥ ५ ॥

Segmented

मृदङ्ग-वर-नादेन रथ-नेमि-स्वनेन च हस्तिनाम् च निनादेन कम्पयन् वसुधाम् इमाम्

Analysis

Word Lemma Parse
मृदङ्ग मृदङ्ग pos=n,comp=y
वर वर pos=a,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
हस्तिनाम् हस्तिन् pos=n,g=m,c=6,n=p
pos=i
निनादेन निनाद pos=n,g=m,c=3,n=s
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s