Original

तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् ।कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥ ४ ॥

Segmented

तैः एव सहितः सर्वैः अनुरज्य च तान् नृपान् कुलूत-वासिनम् राजन् बृहन्तम् उपजग्मिवान्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुरज्य अनुरञ्ज् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
कुलूत कुलूत pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बृहन्तम् बृहन्त pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part