Original

विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः ।तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥ ३ ॥

Segmented

विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः तान् वशे स्थापयित्वा स रत्नानि आदाय सर्वशः

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
स्थापयित्वा स्थापय् pos=vi
तद् pos=n,g=m,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सर्वशः सर्वशस् pos=i