Original

स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् ।श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥ २७ ॥

Segmented

स विनिर्जित्य संग्रामे हिमवन्तम् स निष्कुटम् श्वेतपर्वतम् आसाद्य न्यवसत् पुरुष-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनिर्जित्य विनिर्जि pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
pos=i
निष्कुटम् निष्कुट pos=n,g=m,c=2,n=s
श्वेतपर्वतम् श्वेतपर्वत pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s