Original

स विजित्य ततो राजन्नृषिकान्रणमूर्धनि ।शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ।मयूरसदृशानन्यानुभयानेव चापरान् ॥ २६ ॥

Segmented

स विजित्य ततो राजन्न् ऋषिकान् रण-मूर्ध्नि शुक-उदर-सम-प्रख्या हयान् अष्टौ समानयत् मयूर-सदृशान् अन्यान् उभयान् एव च अपरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋषिकान् ऋषिक pos=n,g=m,c=2,n=p
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
शुक शुक pos=n,comp=y
उदर उदर pos=n,comp=y
सम सम pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
समानयत् समानी pos=v,p=3,n=s,l=lan
मयूर मयूर pos=n,comp=y
सदृशान् सदृश pos=a,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
उभयान् उभय pos=a,g=m,c=2,n=p
एव एव pos=i
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p