Original

लोहान्परमकाम्बोजानृषिकानुत्तरानपि ।सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥ २४ ॥

Segmented

लोहान् परम-काम्बोजान् ऋषिकान् उत्तरान् अपि सहितान् तान् महा-राज व्यजयत् पाकशासनिः

Analysis

Word Lemma Parse
लोहान् लोह pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
काम्बोजान् काम्बोज pos=n,g=m,c=2,n=p
ऋषिकान् ऋषिक pos=n,g=m,c=2,n=p
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
अपि अपि pos=i
सहितान् सहित pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s