Original

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः ।निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥ २३ ॥

Segmented

प्राच्-उत्तराम् दिशम् ये च वसन्ति आश्रित्य दस्यवः निवसन्ति वने ये च तान् सर्वान् अजयत् प्रभुः

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
आश्रित्य आश्रि pos=vi
दस्यवः दस्यु pos=n,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
वने वन pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s