Original

गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः ।दरदान्सह काम्बोजैरजयत्पाकशासनिः ॥ २२ ॥

Segmented

गृहीत्वा तु बलम् सारम् फल्गु च उत्सृज्य पाण्डवः दरदान् सह काम्बोजैः अजयत् पाकशासनिः

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
बलम् बल pos=n,g=n,c=2,n=s
सारम् सार pos=a,g=n,c=2,n=s
फल्गु फल्गु pos=a,g=n,c=2,n=s
pos=i
उत्सृज्य उत्सृज् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
दरदान् दरद pos=n,g=m,c=2,n=p
सह सह pos=i
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s