Original

ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः ।महता परिमर्देन वशे चक्रे दुरासदान् ॥ २१ ॥

Segmented

ततः परम-विक्रान्तः बाह्लीकान् कुरु-नन्दनः महता परिमर्देन वशे चक्रे दुरासदान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
बाह्लीकान् वाह्लीक pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
परिमर्देन परिमर्द pos=n,g=m,c=3,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
दुरासदान् दुरासद pos=a,g=m,c=2,n=p