Original

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः ।सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥ २० ॥

Segmented

ततः सुह्मान् च चोलान् च किरीटी पाण्डव-ऋषभः सहितः सर्व-सैन्येन प्रामथत् कुरु-नन्दनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुह्मान् सुह्म pos=n,g=m,c=2,n=p
pos=i
चोलान् चोल pos=n,g=m,c=2,n=p
pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
प्रामथत् प्रमथ् pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s