Original

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् ।तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥ २ ॥

Segmented

अन्तर्गिरिम् च कौन्तेयः तथा एव च बहिर्गिरिम् तथा उपरिगिरि च एव विजिग्ये पुरुष-ऋषभः

Analysis

Word Lemma Parse
अन्तर्गिरिम् अन्तर्गिरि pos=n,g=m,c=2,n=s
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
बहिर्गिरिम् बहिर्गिरि pos=n,g=m,c=2,n=s
तथा तथा pos=i
उपरिगिरि उपरिगिरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s