Original

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् ।प्रामथद्बलमास्थाय पाकशासनिराहवे ॥ १९ ॥

Segmented

ततः सिंहपुरम् रम्यम् चित्रायुध-सु रक्षितम् प्रामथद् बलम् आस्थाय पाकशासनिः आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सिंहपुरम् सिंहपुर pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
चित्रायुध चित्रायुध pos=n,comp=y
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part
प्रामथद् प्रमथ् pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s