Original

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः ।उरशावासिनं चैव रोचमानं रणेऽजयत् ॥ १८ ॥

Segmented

अभिसारीम् ततो रम्याम् विजिग्ये कुरु-नन्दनः उरशा-वासिनम् च एव रोचमानम् रणे ऽजयत्

Analysis

Word Lemma Parse
अभिसारीम् अभिसारी pos=n,g=f,c=2,n=s
ततो ततस् pos=i
रम्याम् रम्य pos=a,g=f,c=2,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
उरशा उरशा pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
रोचमानम् रोचमान pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan