Original

ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये ।क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ १७ ॥

Segmented

ततस् त्रिगर्तान् कौन्तेयो दार्वान् कोकनदाः च ये क्षत्रिया बहवो राजन्न् उपावर्तन्त सर्वशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
दार्वान् दार्व pos=n,g=m,c=2,n=p
कोकनदाः कोकनद pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपावर्तन्त उपवृत् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i