Original

ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः ।व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ १६ ॥

Segmented

ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रिय-ऋषभः व्यजयत् लोहितम् च एव मण्डलैः दशभिः सह

Analysis

Word Lemma Parse
ततः ततस् pos=i
काश्मीरकान् काश्मीरक pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
लोहितम् लोहित pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मण्डलैः मण्डल pos=n,g=n,c=3,n=p
दशभिः दशन् pos=n,g=n,c=3,n=p
सह सह pos=i