Original

पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः ।गणानुत्सवसंकेतानजयत्सप्त पाण्डवः ॥ १५ ॥

Segmented

पौरवम् तु विनिर्जित्य दस्यून् पर्वत-वासिन् गणान् उत्सवसंकेतान् अजयत् सप्त पाण्डवः

Analysis

Word Lemma Parse
पौरवम् पौरव pos=n,g=m,c=2,n=s
तु तु pos=i
विनिर्जित्य विनिर्जि pos=vi
दस्यून् दस्यु pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
गणान् गण pos=n,g=m,c=2,n=p
उत्सवसंकेतान् उत्सवसंकेत pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
सप्त सप्तन् pos=n,g=m,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s