Original

विजित्य चाहवे शूरान्पार्वतीयान्महारथान् ।ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥ १४ ॥

Segmented

विजित्य च आहवे शूरान् पार्वतीयान् महा-रथान् ध्वजिन्या व्यजयद् राजन् पुरम् पौरव-रक्षितम्

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
पार्वतीयान् पार्वतीय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
ध्वजिन्या ध्वजिनी pos=n,g=f,c=3,n=s
व्यजयद् विजि pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
पौरव पौरव pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part