Original

स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् ।बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥ १२ ॥

Segmented

स दिवःप्रस्थम् आसाद्य सेनाबिन्दोः पुरम् महत् बलेन चतुरङ्गेण निवेशम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिवःप्रस्थम् दिवःप्रस्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सेनाबिन्दोः सेनाबिन्दु pos=n,g=m,c=6,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
चतुरङ्गेण चतुरङ्ग pos=a,g=n,c=3,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s