Original

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् ।व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः ॥ ११ ॥

Segmented

तत्रस्थः पुरुषैः एव धर्मराजस्य शासनात् व्यजयद् धनंजयो राजन् देशान् पञ्च प्रमाणतः

Analysis

Word Lemma Parse
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
एव एव pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
व्यजयद् विजि pos=v,p=3,n=s,l=lan
धनंजयो धनंजय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देशान् देश pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
प्रमाणतः प्रमाण pos=n,g=n,c=5,n=s