Original

मोदापुरं वामदेवं सुदामानं सुसंकुलम् ।कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ १० ॥

Segmented

मोदापुरम् वामदेवम् सुदामानम् सुसंकुलम् कुलूतान् उत्तरान् च एव तान् च राज्ञः समानयत्

Analysis

Word Lemma Parse
मोदापुरम् मोदापुर pos=n,g=n,c=2,n=s
वामदेवम् वामदेव pos=n,g=m,c=2,n=s
सुदामानम् सुदामन् pos=n,g=m,c=2,n=s
सुसंकुलम् सुसंकुल pos=n,g=m,c=2,n=s
कुलूतान् कुलूत pos=n,g=m,c=2,n=p
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
समानयत् समानी pos=v,p=3,n=s,l=lan