Original

वैशंपायन उवाच ।तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः ।प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥ १ ॥

Segmented

वैशंपायन उवाच तम् विजित्य महा-बाहुः कुन्ती-पुत्रः धनंजयः प्रययौ उत्तराम् तस्माद् दिशम् धनद-पालिताम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विजित्य विजि pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
धनद धनद pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part