Original

दिशं धनपतेरिष्टामजयत्पाकशासनिः ।भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ॥ ९ ॥

Segmented

दिशम् धनपतेः इष्टाम् अजयत् पाकशासनिः भीमसेनः तथा प्राचीम् सहदेवः तु दक्षिणाम्

Analysis

Word Lemma Parse
दिशम् दिश् pos=n,g=f,c=2,n=s
धनपतेः धनपति pos=n,g=m,c=6,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
अजयत् जि pos=v,p=3,n=s,l=lan
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तथा तथा pos=i
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s