Original

स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ ।दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ।विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ॥ ६ ॥

Segmented

स्वस्ति वाचयित्वा अर्हतः विप्रान् प्रयाहि भरत-ऋषभ दुर्हृदाम् अप्रहर्षाय सुहृदाम् नन्दनाय च विजयः ते ध्रुवम् पार्थ प्रियम् कामम् अवाप्नुहि

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाचयित्वा वाचय् pos=vi
अर्हतः अर्ह् pos=va,g=m,c=2,n=p,f=part
विप्रान् विप्र pos=n,g=m,c=2,n=p
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दुर्हृदाम् दुर्हृद् pos=n,g=m,c=6,n=p
अप्रहर्षाय अप्रहर्ष pos=n,g=m,c=4,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
नन्दनाय नन्दन pos=n,g=n,c=4,n=s
pos=i
विजयः विजय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot