Original

धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥ ५ ॥

Segmented

धनञ्जय-वचः श्रुत्वा धर्मराजो युधिष्ठिरः स्निग्ध-गम्भीर-नादिन् तम् गिरा प्रत्यभाषत

Analysis

Word Lemma Parse
धनञ्जय धनंजय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीर गम्भीर pos=a,comp=y
नादिन् नादिन् pos=a,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan