Original

विजयाय प्रयास्यामि दिशं धनदरक्षिताम् ।तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥ ४ ॥

Segmented

विजयाय प्रयास्यामि दिशम् धनद-रक्षिताम् तिथौ अथ मुहूर्ते च नक्षत्रे च तथा शिवे

Analysis

Word Lemma Parse
विजयाय विजय pos=n,g=m,c=4,n=s
प्रयास्यामि प्रया pos=v,p=1,n=s,l=lrt
दिशम् दिश् pos=n,g=f,c=2,n=s
धनद धनद pos=n,comp=y
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
तिथौ तिथि pos=n,g=m,c=7,n=s
अथ अथ pos=i
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
pos=i
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
pos=i
तथा तथा pos=i
शिवे शिव pos=a,g=n,c=7,n=s