Original

तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् ।करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥ ३ ॥

Segmented

तत्र कृत्यम् अहम् मन्ये कोशस्य अस्य विवर्धनम् करम् आहारयिष्यामि राज्ञः सर्वान् नृप-उत्तम

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कोशस्य कोश pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विवर्धनम् विवर्धन pos=n,g=n,c=2,n=s
करम् कर pos=n,g=m,c=2,n=s
आहारयिष्यामि आहारय् pos=v,p=1,n=s,l=lrt
राज्ञः राजन् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s