Original

भगदत्त उवाच ।कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः ।सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥ २६ ॥

Segmented

भगदत्त उवाच कुन्तीमातः यथा मे त्वम् तथा राजा युधिष्ठिरः सर्वम् एतत् करिष्यामि किम् च अन्यत् करवाणि ते

Analysis

Word Lemma Parse
भगदत्त भगदत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्तीमातः कुन्तीमातृ pos=n,g=m,c=8,n=s
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s