Original

भवान्पितृसखा चैव प्रीयमाणो मयापि च ।ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ २५ ॥

Segmented

भवान् पितृ-सखा च एव प्रीयमाणो मया अपि च ततो न आज्ञापयामि त्वाम् प्रीति-पूर्वम् प्रदीयताम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
pos=i
ततो ततस् pos=i
pos=i
आज्ञापयामि आज्ञापय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot