Original

अर्जुन उवाच ।कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः ।तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ॥ २४ ॥

Segmented

अर्जुन उवाच कुरूणाम् ऋषभो राजा धर्मपुत्रो युधिष्ठिरः तस्य पार्थिव-ताम् ईप्से करः तस्मै प्रदीयताम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ईप्से ईप्स् pos=v,p=1,n=s,l=lat
करः कर pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot