Original

अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे ।न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ॥ २२ ॥

Segmented

अहम् सखा सुरेन्द्रस्य शक्राद् अनवमो रणे न च शक्नोमि ते तात स्थातुम् प्रमुखतो युधि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
सुरेन्द्रस्य सुरेन्द्र pos=n,g=m,c=6,n=s
शक्राद् शक्र pos=n,g=m,c=5,n=s
अनवमो अनवम pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
स्थातुम् स्था pos=vi
प्रमुखतो प्रमुखतस् pos=i
युधि युध् pos=n,g=f,c=7,n=s