Original

ततः स दिवसानष्टौ योधयित्वा धनंजयम् ।प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः ॥ २० ॥

Segmented

ततः स दिवसान् अष्टौ योधयित्वा धनंजयम् प्रहसन्न् अब्रवीद् राजा संग्रामे विगत-क्लमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
दिवसान् दिवस pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
योधयित्वा योधय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s