Original

धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥ २ ॥

Segmented

धनुः अस्त्रम् शरा वीर्यम् पक्षो भूमिः यशो बलम् प्राप्तम् एतत् मया राजन् दुष्प्रापम् यद् अभीप्सितम्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
शरा शर pos=n,g=m,c=1,n=p
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
पक्षो पक्ष pos=n,g=m,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
यशो यशस् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अभीप्सितम् अभीप्स् pos=va,g=n,c=1,n=s,f=part