Original

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ।अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥ १९ ॥

Segmented

स किरातैः च चीनैः च वृतः प्राग्ज्योतिषो ऽभवत् अन्यैः च बहुभिः योधैः सागर-अनूप-वासिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किरातैः किरात pos=n,g=m,c=3,n=p
pos=i
चीनैः चीन pos=n,g=m,c=3,n=p
pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
योधैः योध pos=n,g=m,c=3,n=p
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p