Original

तत्र राजा महानासीद्भगदत्तो विशां पते ।तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥ १८ ॥

Segmented

तत्र राजा महान् आसीद् भगदत्तो विशाम् पते तेन आसीत् सु महत् युद्धम् पाण्डवस्य महात्मनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s