Original

स तानपि महेष्वासो विजित्य भरतर्षभ ।तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥ १७ ॥

Segmented

स तान् अपि महा-इष्वासः विजित्य भरत-ऋषभ तैः एव सहितः सर्वैः प्राग्ज्योतिषम् उपाद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan