Original

सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः ।अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ॥ १६ ॥

Segmented

सकल-द्वीप-वासान् च सप्त-द्वीपे च ये नृपाः अर्जुनस्य च सैन्यानाम् विग्रहः तुमुलः ऽभवत्

Analysis

Word Lemma Parse
सकल सकल pos=a,comp=y
द्वीप द्वीप pos=n,comp=y
वासान् वास pos=n,g=m,c=2,n=p
pos=i
सप्त सप्तन् pos=n,comp=y
द्वीपे द्वीप pos=n,g=m,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
विग्रहः विग्रह pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan