Original

स तेन सहितो राजन्सव्यसाची परंतपः ।विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥ १५ ॥

Segmented

स तेन सहितो राजन् सव्यसाची परंतपः विजिग्ये सकलम् द्वीपम् प्रतिविन्ध्यम् च पार्थिवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
सकलम् सकल pos=a,g=m,c=2,n=s
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s