Original

आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः ।सुमण्डलं पापजितं कृतवाननुसैनिकम् ॥ १४ ॥

Segmented

आनर्तान् कालकूटान् च कुणिन्दान् च विजित्य सः सु मण्डलम् पापजितम् कृतवान् अनु सैनिकम्

Analysis

Word Lemma Parse
आनर्तान् आनर्त pos=n,g=m,c=2,n=p
कालकूटान् कालकूट pos=n,g=m,c=2,n=p
pos=i
कुणिन्दान् कुणिन्द pos=n,g=m,c=2,n=p
pos=i
विजित्य विजि pos=vi
सः तद् pos=n,g=m,c=1,n=s
सु सु pos=i
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
पापजितम् पापजित् pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अनु अनु pos=i
सैनिकम् सैनिक pos=n,g=m,c=2,n=s